Original

नाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वा ।तत्र तत्र विपर्यस्तं समन्तात्परिधावितम् ॥ १६ ॥

Segmented

न अभ्यजानन् तदा अन्योन्यम् शत्रून् वा दैवतानि वा तत्र तत्र विपर्यस्तम् समन्तात् परिधावितम्

Analysis

Word Lemma Parse
pos=i
अभ्यजानन् अभिज्ञा pos=v,p=3,n=p,l=lan
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
वा वा pos=i
दैवतानि दैवत pos=n,g=n,c=2,n=p
वा वा pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
विपर्यस्तम् विपर्यस्त pos=a,g=n,c=1,n=s
समन्तात् समन्तात् pos=i
परिधावितम् परिधाव् pos=va,g=n,c=1,n=s,f=part