Original

ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति ॥ १५ ॥

Segmented

ततस् तत् दैवत-बलम् समन्तात् तम् शची-सुतम् बहु-प्रकारम् अस्वस्थम् तत्र तत्र स्म धावति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
दैवत दैवत pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
समन्तात् समन्तात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
शची शची pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
प्रकारम् प्रकार pos=n,g=m,c=2,n=s
अस्वस्थम् अस्वस्थ pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
स्म स्म pos=i
धावति धाव् pos=v,p=3,n=s,l=lat