Original

ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् ।तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः ॥ १४ ॥

Segmented

ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् तस्य रावण-पुत्रस्य तदा शत्रून् अभिघ्नतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रव्यथिता प्रव्यथय् pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
pos=i
तमो तमस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रावण रावण pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तदा तदा pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अभिघ्नतः अभिहन् pos=va,g=m,c=6,n=s,f=part