Original

ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च ।शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान् ।सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः ॥ १३ ॥

Segmented

ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च शतघ्नी तोमरान् प्रासान् गदा-खड्ग-परश्वधान् सु महान्ति अद्रि-शृङ्गाणि पातयामास रावणिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रगृह्य प्रग्रह् pos=vi
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
सारवन्ति सारवत् pos=a,g=n,c=2,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
pos=i
शतघ्नी शतघ्नी pos=n,g=f,c=2,n=p
तोमरान् तोमर pos=n,g=m,c=2,n=p
प्रासान् प्रास pos=n,g=m,c=2,n=p
गदा गदा pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
सु सु pos=i
महान्ति महत् pos=a,g=n,c=2,n=p
अद्रि अद्रि pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
रावणिः रावणि pos=n,g=m,c=1,n=s