Original

ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः ।रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् ॥ १२ ॥

Segmented

ततः क्रुद्धो महा-तेजाः रक्षो विस्फारय्-ईक्षणः रावणिः शक्र-पुत्रम् तम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रक्षो रक्ष pos=n,g=m,c=1,n=s
विस्फारय् विस्फारय् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan