Original

शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम् ।तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे ॥ ११ ॥

Segmented

शची-सुतः तु अपि तथा जयन्तः तस्य सारथिम् तम् च एव रावणिम् क्रुद्धः प्रत्यविध्यद् रण-अजिरे

Analysis

Word Lemma Parse
शची शची pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तु तु pos=i
अपि अपि pos=i
तथा तथा pos=i
जयन्तः जयन्त pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
रावणिम् रावणि pos=n,g=m,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s