Original

ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।सारथौ पातयामास शरान्काञ्चनभूषणान् ॥ १० ॥

Segmented

ततो मातलि-पुत्रे तु गोमुखे राक्षस-आत्मजः सारथौ पातयामास शरान् काञ्चन-भूषणान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मातलि मातलि pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
तु तु pos=i
गोमुखे गोमुख pos=n,g=m,c=7,n=s
राक्षस राक्षस pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सारथौ सारथि pos=n,g=m,c=7,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
शरान् शर pos=n,g=m,c=2,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p