Original

सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः ॥ १ ॥

Segmented

सुमालिनम् हतम् दृष्ट्वा वसुना भस्मसात्कृतम् विद्रुतम् च अपि स्वम् सैन्यम् लक्षयित्वा अर्दितम् शरैः

Analysis

Word Lemma Parse
सुमालिनम् सुमालिन् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वसुना वसु pos=n,g=m,c=3,n=s
भस्मसात्कृतम् भस्मसात्कृ pos=va,g=m,c=2,n=s,f=part
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
लक्षयित्वा लक्षय् pos=vi
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p