Original

तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।त्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु ॥ ९ ॥

Segmented

तद् यथा नमुचिः वृत्रो बलिः नरक-शम्बरौ त्वद्-मतम् समवष्टभ्य यथा दग्धाः तथा कुरु

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
नमुचिः नमुचि pos=n,g=m,c=1,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
नरक नरक pos=n,comp=y
शम्बरौ शम्बर pos=n,g=m,c=1,n=d
त्वद् त्वद् pos=n,comp=y
मतम् मत pos=n,g=n,c=2,n=s
समवष्टभ्य समवष्टम्भ् pos=vi
यथा यथा pos=i
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot