Original

वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः ॥ ८ ॥

Segmented

वर-प्रदानात् बलवान् न खलु अन्येन हेतुना तत् च सत्यम् हि कर्तव्यम् वाक्यम् देव प्रजापतेः

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
प्रदानात् प्रदान pos=n,g=n,c=5,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
खलु खलु pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s
हि हि pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s