Original

स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ॥ ६ ॥

Segmented

स तु दीनः परित्रस्तो महा-इन्द्रः रावणम् प्रति विष्णोः समीपम् आगत्य वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दीनः दीन pos=a,g=m,c=1,n=s
परित्रस्तो परित्रस् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आगत्य आगम् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i