Original

एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः ॥ ५ ॥

Segmented

एवम् उक्ताः तु शक्रेण देवाः शक्र-समाः युधि संनह्यन्त महा-सत्त्वाः युद्ध-श्रद्धा-समन्विताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
संनह्यन्त संनह् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
श्रद्धा श्रद्धा pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p