Original

तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः ।दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् ॥ ४२ ॥

Segmented

तम् दृष्ट्वा निहतम् संख्ये राक्षसाः ते समन्ततः दुद्रुवुः सहिताः सर्वे क्रोशमाना महा-स्वनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
क्रोशमाना क्रुश् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s