Original

तस्य नैवास्थि कायो वा न मांसं ददृशे तदा ।गदया भस्मसाद्भूतो रणे तस्मिन्निपातितः ॥ ४१ ॥

Segmented

तस्य न एव अस्थि कायो वा न मांसम् ददृशे तदा गदया भस्मसात् भूतः रणे तस्मिन् निपातितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
अस्थि अस्थि pos=n,g=n,c=1,n=s
कायो काय pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
गदया गदा pos=n,g=f,c=3,n=s
भस्मसात् भस्मसात् pos=i
भूतः भू pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part