Original

तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ ।सहस्राक्षसमुत्सृष्टा गिराविव महाशनिः ॥ ४० ॥

Segmented

तस्य मूर्धनि स उल्का-आभा पतन्ती च तदा बभौ सहस्राक्ष-समुत्सृष्टा गिरौ इव महा-अशनिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
उल्का उल्का pos=n,comp=y
आभा आभ pos=a,g=f,c=1,n=s
पतन्ती पत् pos=va,g=f,c=1,n=s,f=part
pos=i
तदा तदा pos=i
बभौ भा pos=v,p=3,n=s,l=lit
सहस्राक्ष सहस्राक्ष pos=n,comp=y
समुत्सृष्टा समुत्सृज् pos=va,g=f,c=1,n=s,f=part
गिरौ गिरि pos=n,g=m,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
अशनिः अशनि pos=n,g=f,c=1,n=s