Original

आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ ४ ॥

Segmented

आदित्यान् स वसून् रुद्रान् विश्वान् साध्यान् मरुत्-गणान् सज्जीभवत युद्ध-अर्थम् रावणस्य दुरात्मनः

Analysis

Word Lemma Parse
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
pos=i
वसून् वसु pos=n,g=m,c=2,n=p
रुद्रान् रुद्र pos=n,g=m,c=2,n=p
विश्वान् विश्व pos=n,g=m,c=2,n=p
साध्यान् साध्य pos=n,g=m,c=2,n=p
मरुत् मरुत् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सज्जीभवत सज्जीभू pos=v,p=2,n=p,l=lot
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s