Original

तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् ।तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत् ॥ ३९ ॥

Segmented

ताम् प्रदीप्ताम् प्रगृह्य आशु काल-दण्ड-निभाम् शुभाम् तस्य मूर्धनि सावित्रः सुमालेः विनिपातयत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रदीप्ताम् प्रदीप् pos=va,g=f,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
आशु आशु pos=i
काल काल pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
निभाम् निभ pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
सावित्रः सावित्र pos=n,g=m,c=1,n=s
सुमालेः सुमालि pos=n,g=m,c=6,n=s
विनिपातयत् विनिपातय् pos=v,p=3,n=s,l=lan