Original

ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।महान्स पन्नगरथः क्षणेन विनिपातितः ॥ ३७ ॥

Segmented

ततस् तस्य महा-बाणैः वसुना सु महात्मना महान् स पन्नग-रथः क्षणेन विनिपातितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
वसुना वसु pos=n,g=m,c=3,n=s
सु सु pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
विनिपातितः विनिपातय् pos=va,g=m,c=1,n=s,f=part