Original

सुमत्तयोस्तयोरासीद्युद्धं लोके सुदारुणम् ।सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ॥ ३६ ॥

Segmented

सु मत्तयोः तयोः आसीद् युद्धम् लोके सु दारुणम् सुमालिनो वसोः च एव समरेषु अनिवर्तिन्

Analysis

Word Lemma Parse
सु सु pos=i
मत्तयोः मद् pos=va,g=m,c=6,n=d,f=part
तयोः तद् pos=n,g=m,c=6,n=d
आसीद् अस् pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
सुमालिनो सुमालिन् pos=n,g=m,c=6,n=s
वसोः वसु pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=6,n=d