Original

संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम् ।विक्रमेण महातेजा वारयामास संयुगे ॥ ३५ ॥

Segmented

संवृतः स्वैः अनीकैः तु प्रहरन्तम् निशाचरम् विक्रमेण महा-तेजाः वारयामास संयुगे

Analysis

Word Lemma Parse
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
स्वैः स्व pos=a,g=n,c=3,n=p
अनीकैः अनीक pos=n,g=n,c=3,n=p
तु तु pos=i
प्रहरन्तम् प्रहृ pos=va,g=m,c=2,n=s,f=part
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s