Original

ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैः ।पीड्यमानाः सुराः सर्वे न व्यतिष्ठन्समाहिताः ॥ ३३ ॥

Segmented

ते महा-बाण-वर्षैः च शूलैः प्रासैः च दारुणैः पीड्यमानाः सुराः सर्वे न व्यतिष्ठन् समाहिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बाण बाण pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
pos=i
शूलैः शूल pos=n,g=m,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
pos=i
दारुणैः दारुण pos=a,g=m,c=3,n=p
पीड्यमानाः पीडय् pos=va,g=m,c=1,n=p,f=part
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
व्यतिष्ठन् विष्ठा pos=v,p=3,n=p,l=lan
समाहिताः समाहित pos=a,g=m,c=1,n=p