Original

देवानां तद्बलं सर्वं नानाप्रहरणैः शितैः ।विध्वंसयति संक्रुद्धो वायुर्जलधरानिव ॥ ३२ ॥

Segmented

देवानाम् तद् बलम् सर्वम् नाना प्रहरणैः शितैः विध्वंसयति संक्रुद्धो वायुः जलधरान् इव

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part
विध्वंसयति विध्वंसय् pos=v,p=3,n=s,l=lat
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
जलधरान् जलधर pos=n,g=m,c=2,n=p
इव इव pos=i