Original

सुरास्तु राक्षसान्घोरान्महावीर्यान्स्वतेजसा ।समरे विविधैः शस्त्रैरनयन्यमसादनम् ॥ ३० ॥

Segmented

सुराः तु राक्षसान् घोरान् महा-वीर्यान् स्व-तेजसा समरे विविधैः शस्त्रैः अनयन् यम-सादनम्

Analysis

Word Lemma Parse
सुराः सुर pos=n,g=m,c=1,n=p
तु तु pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
विविधैः विविध pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अनयन् नी pos=v,p=3,n=p,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s