Original

श्रुत्वा तु रावणं प्राप्तमिन्द्रः संचलितासनः ।अब्रवीत्तत्र तान्देवान्सर्वानेव समागतान् ॥ ३ ॥

Segmented

श्रुत्वा तु रावणम् प्राप्तम् इन्द्रः संचल्-आसनः अब्रवीत् तत्र तान् देवान् सर्वान् एव समागतान्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
संचल् संचल् pos=va,comp=y,f=part
आसनः आसन pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तान् तद् pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part