Original

ततस्ते राक्षसाः शूरा देवांस्तान्समरे स्थितान् ।नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ २९ ॥

Segmented

ततस् ते राक्षसाः शूरा देवान् तान् समरे स्थितान् नाना प्रहरणैः घोरैः जघ्नुः शत-सहस्रशस्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i