Original

ततो युद्धं समभवत्सुराणां राक्षसैः सह ।क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ २८ ॥

Segmented

ततो युद्धम् समभवत् सुराणाम् राक्षसैः सह क्रुद्धानाम् रक्षसाम् कीर्तिम् समरेषु अनिवर्तिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
सुराणाम् सुर pos=n,g=m,c=6,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
सह सह pos=i
क्रुद्धानाम् क्रुध् pos=va,g=n,c=6,n=p,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=n,c=6,n=p