Original

एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।सावित्र इति विख्यातः प्रविवेश महारणम् ॥ २७ ॥

Segmented

एतस्मिन्न् अन्तरे शूरो वसूनाम् अष्टमो वसुः सावित्र इति विख्यातः प्रविवेश महा-रणम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
अष्टमो अष्टम pos=a,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
सावित्र सावित्र pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रणम् रण pos=n,g=m,c=2,n=s