Original

स हि देवगणान्सर्वान्नानाप्रहरणैः शितैः ।विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः ॥ २६ ॥

Segmented

स हि देव-गणान् सर्वान् नाना प्रहरणैः शितैः विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
देव देव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part
विध्वंसयति विध्वंसय् pos=v,p=3,n=s,l=lat
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
क्षणदाचरैः क्षणदाचर pos=n,g=m,c=3,n=p