Original

एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवः ।रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ॥ २५ ॥

Segmented

एतैः सर्वैः महा-वीर्यैः वृतो राक्षस-पुंगवः रावणस्य आर्यकः सैन्यम् सुमाली प्रविवेश ह

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
आर्यकः आर्यक pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i