Original

मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ २३ ॥

Segmented

मारीचः च प्रहस्तः च महापार्श्व-महोदरौ अकम्पनो निकुम्भः च शुकः सारण एव च

Analysis

Word Lemma Parse
मारीचः मारीच pos=n,g=m,c=1,n=s
pos=i
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
pos=i
महापार्श्व महापार्श्व pos=n,comp=y
महोदरौ महोदर pos=n,g=m,c=1,n=d
अकम्पनो अकम्पन pos=n,g=m,c=1,n=s
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
pos=i
शुकः शुक pos=n,g=m,c=1,n=s
सारण सारण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i