Original

एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया ॥ २२ ॥

Segmented

एतस्मिन्न् अन्तरे शूरा राक्षसा घोर-दर्शनाः युद्ध-अर्थम् अभ्यधावन्त सचिवा रावण-आज्ञया

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शूरा शूर pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
सचिवा सचिव pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s