Original

एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ २० ॥

Segmented

एतस्मिन्न् अन्तरे नादः शुश्रुवे रजनी-क्षये तस्य रावण-सैन्यस्य प्रयुद्धस्य समन्ततः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
नादः नाद pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
रजनी रजनी pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रावण रावण pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
प्रयुद्धस्य प्रयुध् pos=va,g=n,c=6,n=s,f=part
समन्ततः समन्ततः pos=i