Original

तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः ॥ २ ॥

Segmented

तस्य राक्षस-सैन्यस्य समन्ताद् उपयास्यतः देव-लोकम् ययौ शब्दो भिद्यमान-अर्णव-उपमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
राक्षस राक्षस pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
समन्ताद् समन्तात् pos=i
उपयास्यतः उपया pos=va,g=n,c=6,n=s,f=part
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
शब्दो शब्द pos=n,g=m,c=1,n=s
भिद्यमान भिद् pos=va,comp=y,f=part
अर्णव अर्णव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s