Original

अहमेनं वधिष्यामि रावणं ससुतं युधि ।देवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम् ॥ १९ ॥

Segmented

अहम् एनम् वधिष्यामि रावणम् स सुतम् युधि देवताः तोषयिष्यामि ज्ञात्वा कालम् उपस्थितम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s
pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
देवताः देवता pos=n,g=f,c=2,n=p
तोषयिष्यामि तोषय् pos=v,p=1,n=s,l=lrt
ज्ञात्वा ज्ञा pos=vi
कालम् काल pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part