Original

प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो ।राक्षसस्याहमेवास्य भविता मृत्युकारणम् ॥ १८ ॥

Segmented

प्रतिजानामि देव-इन्द्र त्वद्-समीपम् शतक्रतो राक्षसस्य अहम् एव अस्य भविता मृत्यु-कारणम्

Analysis

Word Lemma Parse
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
मृत्यु मृत्यु pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s