Original

अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्तते ।दुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे ॥ १७ ॥

Segmented

अ निहत्य रिपुम् विष्णुः न हि प्रतिनिवर्तते दुर्लभः च एष कामो ऽद्य वरम् आसाद्य राक्षसे

Analysis

Word Lemma Parse
pos=i
निहत्य निहन् pos=vi
रिपुम् रिपु pos=n,g=m,c=2,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
प्रतिनिवर्तते प्रतिनिवृत् pos=v,p=3,n=s,l=lat
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
वरम् वर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
राक्षसे राक्षस pos=n,g=m,c=7,n=s