Original

ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह ।नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् ॥ १६ ॥

Segmented

ब्रवीषि यत् तु माम् शक्र संयुगे योत्स्यसि इति ह न एव अहम् प्रतियोत्स्ये तम् रावणम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
योत्स्यसि युध् pos=v,p=2,n=s,l=lrt
इति इति pos=i
pos=i
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रतियोत्स्ये प्रतियुध् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s