Original

सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।रक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः ॥ १५ ॥

Segmented

सर्वथा तु महत् कर्म करिष्यति बल-उत्कटः रक्षः पुत्र-सहायः ऽसौ दृष्टम् एतत् निसर्गात्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
तु तु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
बल बल pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
निसर्गात् निसर्ग pos=n,g=m,c=5,n=s