Original

न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः ।हन्तुं युधि समासाद्य वरदानेन दुर्जयः ॥ १४ ॥

Segmented

न तावद् एष दुर्वृत्तः शक्यो दैवत-दानवैः हन्तुम् युधि समासाद्य वर-दानेन दुर्जयः

Analysis

Word Lemma Parse
pos=i
तावद् तावत् pos=i
एष एतद् pos=n,g=m,c=1,n=s
दुर्वृत्तः दुर्वृत्त pos=a,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
दैवत दैवत pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p
हन्तुम् हन् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
समासाद्य समासादय् pos=vi
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s