Original

एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ॥ १३ ॥

Segmented

एवम् उक्तः स शक्रेण देवो नारायणः प्रभुः अब्रवीत् न परित्रासः करणीयः ते श्रूयताम् च मे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
देवो देव pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
परित्रासः परित्रास pos=n,g=m,c=1,n=s
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
pos=i
मे मद् pos=n,g=,c=6,n=s