Original

त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।त्वयाहं स्थापितश्चैव देवराज्ये सनातने ॥ ११ ॥

Segmented

त्वम् हि नारायणः श्रीमान् पद्मनाभः सनातनः त्वया अहम् स्थापितवान् च एव देव-राज्ये सनातने

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पद्मनाभः पद्मनाभ pos=n,g=m,c=1,n=s
सनातनः सनातन pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्थापितवान् स्थापय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
देव देव pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
सनातने सनातन pos=a,g=n,c=7,n=s