Original

न ह्यन्यो देव देवानामापत्सु सुमहाबल ।गतिः परायणं वास्ति त्वामृते पुरुषोत्तम ॥ १० ॥

Segmented

न हि अन्यः देव देवानाम् आपत्सु सु महा-बल गतिः परायणम् वा अस्ति त्वाम् ऋते पुरुषोत्तम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
सु सु pos=i
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
गतिः गति pos=n,g=f,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
वा वा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s