Original

एवं त्वमपराधं मे क्षन्तुमर्हसि मानद ।न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ॥ ३९ ॥

Segmented

एवम् त्वम् अपराधम् मे क्षन्तुम् अर्हसि मानद न हि तुल्यम् बलम् सौम्य स्त्रियाः च पुरुषस्य च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मानद मानद pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
pos=i