Original

याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो ।तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥ ३८ ॥

Segmented

याच्यमानो मया देव स्नुषा ते ऽहम् इति प्रभो तत् सर्वम् पृष्ठतः कृत्वा बलात् तेन अस्मि धर्षिता

Analysis

Word Lemma Parse
याच्यमानो याच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
देव देव pos=n,g=m,c=8,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
बलात् बल pos=n,g=n,c=5,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
धर्षिता धर्षय् pos=va,g=f,c=1,n=s,f=part