Original

तस्यास्मि कृतसंकेता लोकपालसुतस्य वै ।तमुद्दिश्य च मे सर्वं विभूषणमिदं कृतम् ॥ २६ ॥

Segmented

तस्य अस्मि कृत-संकेता लोकपाल-सुतस्य वै तम् उद्दिश्य च मे सर्वम् विभूषणम् इदम् कृतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
संकेता संकेत pos=n,g=f,c=1,n=s
लोकपाल लोकपाल pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
विभूषणम् विभूषण pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part