Original

क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥ १३ ॥

Segmented

क्व गच्छसि वरारोहे काम् सिद्धिम् भजसे स्वयम् कस्य अभ्युदय-कालः ऽयम् यः त्वा समुपभोक्ष्यते

Analysis

Word Lemma Parse
क्व क्व pos=i
गच्छसि गम् pos=v,p=2,n=s,l=lat
वरारोहे वरारोहा pos=n,g=f,c=8,n=s
काम् pos=n,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
भजसे भज् pos=v,p=2,n=s,l=lat
स्वयम् स्वयम् pos=i
कस्य pos=n,g=m,c=6,n=s
अभ्युदय अभ्युदय pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
समुपभोक्ष्यते समुपभुज् pos=v,p=3,n=s,l=lrt