Original

माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ ९ ॥

Segmented

माहेश्वरे प्रवृत्ते तु यज्ञे पुंभिः सु दुर्लभे वरान् ते लब्धवान् पुत्रः साक्षात् पशुपतेः इह

Analysis

Word Lemma Parse
माहेश्वरे माहेश्वर pos=a,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
पुंभिः पुंस् pos=n,g=m,c=3,n=p
सु सु pos=i
दुर्लभे दुर्लभ pos=a,g=m,c=7,n=s
वरान् वर pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
पशुपतेः पशुपति pos=n,g=m,c=6,n=s
इह इह pos=i