Original

अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥ ८ ॥

Segmented

अग्निष्टोमो अश्वमेधः च यज्ञो बहु-सुवर्णकः राजसूयः तथा यज्ञो गोमेधो वैष्णवः तथा

Analysis

Word Lemma Parse
अग्निष्टोमो अग्निष्टोम pos=n,g=m,c=1,n=s
अश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
सुवर्णकः सुवर्णक pos=n,g=m,c=1,n=s
राजसूयः राजसूय pos=n,g=m,c=1,n=s
तथा तथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
गोमेधो गोमेध pos=n,g=m,c=1,n=s
वैष्णवः वैष्णव pos=n,g=m,c=1,n=s
तथा तथा pos=i