Original

अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च ।यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः ॥ ७ ॥

Segmented

अहम् आख्यामि ते राजन् श्रूयताम् सर्वम् एव च यज्ञाः ते सप्त पुत्रेण प्राप्ताः सु बहु-विस्तराः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
आख्यामि आख्या pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
बहु बहु pos=a,comp=y
विस्तराः विस्तर pos=n,g=m,c=1,n=p