Original

उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये ।रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ६ ॥

Segmented

उशना तु अब्रवीत् तत्र गुरुः यज्ञ-समृद्ध्यै रावणम् राक्षस-श्रेष्ठम् द्विजश्रेष्ठो महा-तपाः

Analysis

Word Lemma Parse
उशना उशनस् pos=n,g=,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
समृद्ध्यै समृद्धि pos=n,g=f,c=4,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
द्विजश्रेष्ठो द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s